Declension table of ?adhriyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhriyamāṇaḥ adhriyamāṇau adhriyamāṇāḥ
Vocativeadhriyamāṇa adhriyamāṇau adhriyamāṇāḥ
Accusativeadhriyamāṇam adhriyamāṇau adhriyamāṇān
Instrumentaladhriyamāṇena adhriyamāṇābhyām adhriyamāṇaiḥ adhriyamāṇebhiḥ
Dativeadhriyamāṇāya adhriyamāṇābhyām adhriyamāṇebhyaḥ
Ablativeadhriyamāṇāt adhriyamāṇābhyām adhriyamāṇebhyaḥ
Genitiveadhriyamāṇasya adhriyamāṇayoḥ adhriyamāṇānām
Locativeadhriyamāṇe adhriyamāṇayoḥ adhriyamāṇeṣu

Compound adhriyamāṇa -

Adverb -adhriyamāṇam -adhriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria