Declension table of ?adhovekṣin

Deva

MasculineSingularDualPlural
Nominativeadhovekṣī adhovekṣiṇau adhovekṣiṇaḥ
Vocativeadhovekṣin adhovekṣiṇau adhovekṣiṇaḥ
Accusativeadhovekṣiṇam adhovekṣiṇau adhovekṣiṇaḥ
Instrumentaladhovekṣiṇā adhovekṣibhyām adhovekṣibhiḥ
Dativeadhovekṣiṇe adhovekṣibhyām adhovekṣibhyaḥ
Ablativeadhovekṣiṇaḥ adhovekṣibhyām adhovekṣibhyaḥ
Genitiveadhovekṣiṇaḥ adhovekṣiṇoḥ adhovekṣiṇām
Locativeadhovekṣiṇi adhovekṣiṇoḥ adhovekṣiṣu

Compound adhovekṣi -

Adverb -adhovekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria