Declension table of ?adhovekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeadhovekṣiṇī adhovekṣiṇyau adhovekṣiṇyaḥ
Vocativeadhovekṣiṇi adhovekṣiṇyau adhovekṣiṇyaḥ
Accusativeadhovekṣiṇīm adhovekṣiṇyau adhovekṣiṇīḥ
Instrumentaladhovekṣiṇyā adhovekṣiṇībhyām adhovekṣiṇībhiḥ
Dativeadhovekṣiṇyai adhovekṣiṇībhyām adhovekṣiṇībhyaḥ
Ablativeadhovekṣiṇyāḥ adhovekṣiṇībhyām adhovekṣiṇībhyaḥ
Genitiveadhovekṣiṇyāḥ adhovekṣiṇyoḥ adhovekṣiṇīnām
Locativeadhovekṣiṇyām adhovekṣiṇyoḥ adhovekṣiṇīṣu

Compound adhovekṣiṇi - adhovekṣiṇī -

Adverb -adhovekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria