Declension table of ?adhovaśa

Deva

MasculineSingularDualPlural
Nominativeadhovaśaḥ adhovaśau adhovaśāḥ
Vocativeadhovaśa adhovaśau adhovaśāḥ
Accusativeadhovaśam adhovaśau adhovaśān
Instrumentaladhovaśena adhovaśābhyām adhovaśaiḥ adhovaśebhiḥ
Dativeadhovaśāya adhovaśābhyām adhovaśebhyaḥ
Ablativeadhovaśāt adhovaśābhyām adhovaśebhyaḥ
Genitiveadhovaśasya adhovaśayoḥ adhovaśānām
Locativeadhovaśe adhovaśayoḥ adhovaśeṣu

Compound adhovaśa -

Adverb -adhovaśam -adhovaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria