Declension table of ?adhovadanā

Deva

FeminineSingularDualPlural
Nominativeadhovadanā adhovadane adhovadanāḥ
Vocativeadhovadane adhovadane adhovadanāḥ
Accusativeadhovadanām adhovadane adhovadanāḥ
Instrumentaladhovadanayā adhovadanābhyām adhovadanābhiḥ
Dativeadhovadanāyai adhovadanābhyām adhovadanābhyaḥ
Ablativeadhovadanāyāḥ adhovadanābhyām adhovadanābhyaḥ
Genitiveadhovadanāyāḥ adhovadanayoḥ adhovadanānām
Locativeadhovadanāyām adhovadanayoḥ adhovadanāsu

Adverb -adhovadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria