Declension table of ?adhovāyu

Deva

MasculineSingularDualPlural
Nominativeadhovāyuḥ adhovāyū adhovāyavaḥ
Vocativeadhovāyo adhovāyū adhovāyavaḥ
Accusativeadhovāyum adhovāyū adhovāyūn
Instrumentaladhovāyunā adhovāyubhyām adhovāyubhiḥ
Dativeadhovāyave adhovāyubhyām adhovāyubhyaḥ
Ablativeadhovāyoḥ adhovāyubhyām adhovāyubhyaḥ
Genitiveadhovāyoḥ adhovāyvoḥ adhovāyūnām
Locativeadhovāyau adhovāyvoḥ adhovāyuṣu

Compound adhovāyu -

Adverb -adhovāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria