Declension table of ?adhopahāsa

Deva

MasculineSingularDualPlural
Nominativeadhopahāsaḥ adhopahāsau adhopahāsāḥ
Vocativeadhopahāsa adhopahāsau adhopahāsāḥ
Accusativeadhopahāsam adhopahāsau adhopahāsān
Instrumentaladhopahāsena adhopahāsābhyām adhopahāsaiḥ adhopahāsebhiḥ
Dativeadhopahāsāya adhopahāsābhyām adhopahāsebhyaḥ
Ablativeadhopahāsāt adhopahāsābhyām adhopahāsebhyaḥ
Genitiveadhopahāsasya adhopahāsayoḥ adhopahāsānām
Locativeadhopahāse adhopahāsayoḥ adhopahāseṣu

Compound adhopahāsa -

Adverb -adhopahāsam -adhopahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria