Declension table of ?adhonivītā

Deva

FeminineSingularDualPlural
Nominativeadhonivītā adhonivīte adhonivītāḥ
Vocativeadhonivīte adhonivīte adhonivītāḥ
Accusativeadhonivītām adhonivīte adhonivītāḥ
Instrumentaladhonivītayā adhonivītābhyām adhonivītābhiḥ
Dativeadhonivītāyai adhonivītābhyām adhonivītābhyaḥ
Ablativeadhonivītāyāḥ adhonivītābhyām adhonivītābhyaḥ
Genitiveadhonivītāyāḥ adhonivītayoḥ adhonivītānām
Locativeadhonivītāyām adhonivītayoḥ adhonivītāsu

Adverb -adhonivītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria