Declension table of ?adhonīvī

Deva

FeminineSingularDualPlural
Nominativeadhonīvī adhonīvyau adhonīvyaḥ
Vocativeadhonīvi adhonīvyau adhonīvyaḥ
Accusativeadhonīvīm adhonīvyau adhonīvīḥ
Instrumentaladhonīvyā adhonīvībhyām adhonīvībhiḥ
Dativeadhonīvyai adhonīvībhyām adhonīvībhyaḥ
Ablativeadhonīvyāḥ adhonīvībhyām adhonīvībhyaḥ
Genitiveadhonīvyāḥ adhonīvyoḥ adhonīvīnām
Locativeadhonīvyām adhonīvyoḥ adhonīvīṣu

Compound adhonīvi - adhonīvī -

Adverb -adhonīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria