Declension table of ?adhonāpita

Deva

MasculineSingularDualPlural
Nominativeadhonāpitaḥ adhonāpitau adhonāpitāḥ
Vocativeadhonāpita adhonāpitau adhonāpitāḥ
Accusativeadhonāpitam adhonāpitau adhonāpitān
Instrumentaladhonāpitena adhonāpitābhyām adhonāpitaiḥ adhonāpitebhiḥ
Dativeadhonāpitāya adhonāpitābhyām adhonāpitebhyaḥ
Ablativeadhonāpitāt adhonāpitābhyām adhonāpitebhyaḥ
Genitiveadhonāpitasya adhonāpitayoḥ adhonāpitānām
Locativeadhonāpite adhonāpitayoḥ adhonāpiteṣu

Compound adhonāpita -

Adverb -adhonāpitam -adhonāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria