Declension table of ?adhomayūkha

Deva

MasculineSingularDualPlural
Nominativeadhomayūkhaḥ adhomayūkhau adhomayūkhāḥ
Vocativeadhomayūkha adhomayūkhau adhomayūkhāḥ
Accusativeadhomayūkham adhomayūkhau adhomayūkhān
Instrumentaladhomayūkhena adhomayūkhābhyām adhomayūkhaiḥ adhomayūkhebhiḥ
Dativeadhomayūkhāya adhomayūkhābhyām adhomayūkhebhyaḥ
Ablativeadhomayūkhāt adhomayūkhābhyām adhomayūkhebhyaḥ
Genitiveadhomayūkhasya adhomayūkhayoḥ adhomayūkhānām
Locativeadhomayūkhe adhomayūkhayoḥ adhomayūkheṣu

Compound adhomayūkha -

Adverb -adhomayūkham -adhomayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria