Declension table of ?adhoghaṇṭā

Deva

FeminineSingularDualPlural
Nominativeadhoghaṇṭā adhoghaṇṭe adhoghaṇṭāḥ
Vocativeadhoghaṇṭe adhoghaṇṭe adhoghaṇṭāḥ
Accusativeadhoghaṇṭām adhoghaṇṭe adhoghaṇṭāḥ
Instrumentaladhoghaṇṭayā adhoghaṇṭābhyām adhoghaṇṭābhiḥ
Dativeadhoghaṇṭāyai adhoghaṇṭābhyām adhoghaṇṭābhyaḥ
Ablativeadhoghaṇṭāyāḥ adhoghaṇṭābhyām adhoghaṇṭābhyaḥ
Genitiveadhoghaṇṭāyāḥ adhoghaṇṭayoḥ adhoghaṇṭānām
Locativeadhoghaṇṭāyām adhoghaṇṭayoḥ adhoghaṇṭāsu

Adverb -adhoghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria