Declension table of ?adhogata

Deva

MasculineSingularDualPlural
Nominativeadhogataḥ adhogatau adhogatāḥ
Vocativeadhogata adhogatau adhogatāḥ
Accusativeadhogatam adhogatau adhogatān
Instrumentaladhogatena adhogatābhyām adhogataiḥ adhogatebhiḥ
Dativeadhogatāya adhogatābhyām adhogatebhyaḥ
Ablativeadhogatāt adhogatābhyām adhogatebhyaḥ
Genitiveadhogatasya adhogatayoḥ adhogatānām
Locativeadhogate adhogatayoḥ adhogateṣu

Compound adhogata -

Adverb -adhogatam -adhogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria