Declension table of ?adhogamana

Deva

NeuterSingularDualPlural
Nominativeadhogamanam adhogamane adhogamanāni
Vocativeadhogamana adhogamane adhogamanāni
Accusativeadhogamanam adhogamane adhogamanāni
Instrumentaladhogamanena adhogamanābhyām adhogamanaiḥ
Dativeadhogamanāya adhogamanābhyām adhogamanebhyaḥ
Ablativeadhogamanāt adhogamanābhyām adhogamanebhyaḥ
Genitiveadhogamanasya adhogamanayoḥ adhogamanānām
Locativeadhogamane adhogamanayoḥ adhogamaneṣu

Compound adhogamana -

Adverb -adhogamanam -adhogamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria