Declension table of ?adhogāminī

Deva

FeminineSingularDualPlural
Nominativeadhogāminī adhogāminyau adhogāminyaḥ
Vocativeadhogāmini adhogāminyau adhogāminyaḥ
Accusativeadhogāminīm adhogāminyau adhogāminīḥ
Instrumentaladhogāminyā adhogāminībhyām adhogāminībhiḥ
Dativeadhogāminyai adhogāminībhyām adhogāminībhyaḥ
Ablativeadhogāminyāḥ adhogāminībhyām adhogāminībhyaḥ
Genitiveadhogāminyāḥ adhogāminyoḥ adhogāminīnām
Locativeadhogāminyām adhogāminyoḥ adhogāminīṣu

Compound adhogāmini - adhogāminī -

Adverb -adhogāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria