Declension table of ?adhoṅga

Deva

NeuterSingularDualPlural
Nominativeadhoṅgam adhoṅge adhoṅgāni
Vocativeadhoṅga adhoṅge adhoṅgāni
Accusativeadhoṅgam adhoṅge adhoṅgāni
Instrumentaladhoṅgena adhoṅgābhyām adhoṅgaiḥ
Dativeadhoṅgāya adhoṅgābhyām adhoṅgebhyaḥ
Ablativeadhoṅgāt adhoṅgābhyām adhoṅgebhyaḥ
Genitiveadhoṅgasya adhoṅgayoḥ adhoṅgānām
Locativeadhoṅge adhoṅgayoḥ adhoṅgeṣu

Compound adhoṅga -

Adverb -adhoṅgam -adhoṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria