Declension table of ?adhodṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativeadhodṛṣṭi_ā adhodṛṣṭi_e adhodṛṣṭi_āḥ
Vocativeadhodṛṣṭi_e adhodṛṣṭi_e adhodṛṣṭi_āḥ
Accusativeadhodṛṣṭi_ām adhodṛṣṭi_e adhodṛṣṭi_āḥ
Instrumentaladhodṛṣṭi_ayā adhodṛṣṭi_ābhyām adhodṛṣṭi_ābhiḥ
Dativeadhodṛṣṭi_āyai adhodṛṣṭi_ābhyām adhodṛṣṭi_ābhyaḥ
Ablativeadhodṛṣṭi_āyāḥ adhodṛṣṭi_ābhyām adhodṛṣṭi_ābhyaḥ
Genitiveadhodṛṣṭi_āyāḥ adhodṛṣṭi_ayoḥ adhodṛṣṭi_ānām
Locativeadhodṛṣṭi_āyām adhodṛṣṭi_ayoḥ adhodṛṣṭi_āsu

Adverb -adhodṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria