Declension table of ?adhobhava

Deva

MasculineSingularDualPlural
Nominativeadhobhavaḥ adhobhavau adhobhavāḥ
Vocativeadhobhava adhobhavau adhobhavāḥ
Accusativeadhobhavam adhobhavau adhobhavān
Instrumentaladhobhavena adhobhavābhyām adhobhavaiḥ adhobhavebhiḥ
Dativeadhobhavāya adhobhavābhyām adhobhavebhyaḥ
Ablativeadhobhavāt adhobhavābhyām adhobhavebhyaḥ
Genitiveadhobhavasya adhobhavayoḥ adhobhavānām
Locativeadhobhave adhobhavayoḥ adhobhaveṣu

Compound adhobhava -

Adverb -adhobhavam -adhobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria