Declension table of ?adhobhāgadoṣaharā

Deva

FeminineSingularDualPlural
Nominativeadhobhāgadoṣaharā adhobhāgadoṣahare adhobhāgadoṣaharāḥ
Vocativeadhobhāgadoṣahare adhobhāgadoṣahare adhobhāgadoṣaharāḥ
Accusativeadhobhāgadoṣaharām adhobhāgadoṣahare adhobhāgadoṣaharāḥ
Instrumentaladhobhāgadoṣaharayā adhobhāgadoṣaharābhyām adhobhāgadoṣaharābhiḥ
Dativeadhobhāgadoṣaharāyai adhobhāgadoṣaharābhyām adhobhāgadoṣaharābhyaḥ
Ablativeadhobhāgadoṣaharāyāḥ adhobhāgadoṣaharābhyām adhobhāgadoṣaharābhyaḥ
Genitiveadhobhāgadoṣaharāyāḥ adhobhāgadoṣaharayoḥ adhobhāgadoṣaharāṇām
Locativeadhobhāgadoṣaharāyām adhobhāgadoṣaharayoḥ adhobhāgadoṣaharāsu

Adverb -adhobhāgadoṣaharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria