Declension table of ?adhobhāgadoṣahara

Deva

NeuterSingularDualPlural
Nominativeadhobhāgadoṣaharam adhobhāgadoṣahare adhobhāgadoṣaharāṇi
Vocativeadhobhāgadoṣahara adhobhāgadoṣahare adhobhāgadoṣaharāṇi
Accusativeadhobhāgadoṣaharam adhobhāgadoṣahare adhobhāgadoṣaharāṇi
Instrumentaladhobhāgadoṣahareṇa adhobhāgadoṣaharābhyām adhobhāgadoṣaharaiḥ
Dativeadhobhāgadoṣaharāya adhobhāgadoṣaharābhyām adhobhāgadoṣaharebhyaḥ
Ablativeadhobhāgadoṣaharāt adhobhāgadoṣaharābhyām adhobhāgadoṣaharebhyaḥ
Genitiveadhobhāgadoṣaharasya adhobhāgadoṣaharayoḥ adhobhāgadoṣaharāṇām
Locativeadhobhāgadoṣahare adhobhāgadoṣaharayoḥ adhobhāgadoṣahareṣu

Compound adhobhāgadoṣahara -

Adverb -adhobhāgadoṣaharam -adhobhāgadoṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria