Declension table of ?adhobhāgadoṣahara

Deva

MasculineSingularDualPlural
Nominativeadhobhāgadoṣaharaḥ adhobhāgadoṣaharau adhobhāgadoṣaharāḥ
Vocativeadhobhāgadoṣahara adhobhāgadoṣaharau adhobhāgadoṣaharāḥ
Accusativeadhobhāgadoṣaharam adhobhāgadoṣaharau adhobhāgadoṣaharān
Instrumentaladhobhāgadoṣahareṇa adhobhāgadoṣaharābhyām adhobhāgadoṣaharaiḥ adhobhāgadoṣaharebhiḥ
Dativeadhobhāgadoṣaharāya adhobhāgadoṣaharābhyām adhobhāgadoṣaharebhyaḥ
Ablativeadhobhāgadoṣaharāt adhobhāgadoṣaharābhyām adhobhāgadoṣaharebhyaḥ
Genitiveadhobhāgadoṣaharasya adhobhāgadoṣaharayoḥ adhobhāgadoṣaharāṇām
Locativeadhobhāgadoṣahare adhobhāgadoṣaharayoḥ adhobhāgadoṣahareṣu

Compound adhobhāgadoṣahara -

Adverb -adhobhāgadoṣaharam -adhobhāgadoṣaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria