Declension table of ?adhobhāga

Deva

MasculineSingularDualPlural
Nominativeadhobhāgaḥ adhobhāgau adhobhāgāḥ
Vocativeadhobhāga adhobhāgau adhobhāgāḥ
Accusativeadhobhāgam adhobhāgau adhobhāgān
Instrumentaladhobhāgena adhobhāgābhyām adhobhāgaiḥ adhobhāgebhiḥ
Dativeadhobhāgāya adhobhāgābhyām adhobhāgebhyaḥ
Ablativeadhobhāgāt adhobhāgābhyām adhobhāgebhyaḥ
Genitiveadhobhāgasya adhobhāgayoḥ adhobhāgānām
Locativeadhobhāge adhobhāgayoḥ adhobhāgeṣu

Compound adhobhāga -

Adverb -adhobhāgam -adhobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria