Declension table of ?adhiśrita

Deva

NeuterSingularDualPlural
Nominativeadhiśritam adhiśrite adhiśritāni
Vocativeadhiśrita adhiśrite adhiśritāni
Accusativeadhiśritam adhiśrite adhiśritāni
Instrumentaladhiśritena adhiśritābhyām adhiśritaiḥ
Dativeadhiśritāya adhiśritābhyām adhiśritebhyaḥ
Ablativeadhiśritāt adhiśritābhyām adhiśritebhyaḥ
Genitiveadhiśritasya adhiśritayoḥ adhiśritānām
Locativeadhiśrite adhiśritayoḥ adhiśriteṣu

Compound adhiśrita -

Adverb -adhiśritam -adhiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria