Declension table of ?adhiśrita

Deva

MasculineSingularDualPlural
Nominativeadhiśritaḥ adhiśritau adhiśritāḥ
Vocativeadhiśrita adhiśritau adhiśritāḥ
Accusativeadhiśritam adhiśritau adhiśritān
Instrumentaladhiśritena adhiśritābhyām adhiśritaiḥ adhiśritebhiḥ
Dativeadhiśritāya adhiśritābhyām adhiśritebhyaḥ
Ablativeadhiśritāt adhiśritābhyām adhiśritebhyaḥ
Genitiveadhiśritasya adhiśritayoḥ adhiśritānām
Locativeadhiśrite adhiśritayoḥ adhiśriteṣu

Compound adhiśrita -

Adverb -adhiśritam -adhiśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria