Declension table of ?adhiśrī

Deva

NeuterSingularDualPlural
Nominativeadhiśri adhiśriṇī adhiśrīṇi
Vocativeadhiśri adhiśriṇī adhiśrīṇi
Accusativeadhiśri adhiśriṇī adhiśrīṇi
Instrumentaladhiśriṇā adhiśribhyām adhiśribhiḥ
Dativeadhiśriṇe adhiśribhyām adhiśribhyaḥ
Ablativeadhiśriṇaḥ adhiśribhyām adhiśribhyaḥ
Genitiveadhiśriṇaḥ adhiśriṇoḥ adhiśrīṇām
Locativeadhiśriṇi adhiśriṇoḥ adhiśriṣu

Compound adhiśri -

Adverb -adhiśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria