Declension table of ?adhiśrayaṇīya

Deva

MasculineSingularDualPlural
Nominativeadhiśrayaṇīyaḥ adhiśrayaṇīyau adhiśrayaṇīyāḥ
Vocativeadhiśrayaṇīya adhiśrayaṇīyau adhiśrayaṇīyāḥ
Accusativeadhiśrayaṇīyam adhiśrayaṇīyau adhiśrayaṇīyān
Instrumentaladhiśrayaṇīyena adhiśrayaṇīyābhyām adhiśrayaṇīyaiḥ adhiśrayaṇīyebhiḥ
Dativeadhiśrayaṇīyāya adhiśrayaṇīyābhyām adhiśrayaṇīyebhyaḥ
Ablativeadhiśrayaṇīyāt adhiśrayaṇīyābhyām adhiśrayaṇīyebhyaḥ
Genitiveadhiśrayaṇīyasya adhiśrayaṇīyayoḥ adhiśrayaṇīyānām
Locativeadhiśrayaṇīye adhiśrayaṇīyayoḥ adhiśrayaṇīyeṣu

Compound adhiśrayaṇīya -

Adverb -adhiśrayaṇīyam -adhiśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria