Declension table of ?adhiśraya

Deva

MasculineSingularDualPlural
Nominativeadhiśrayaḥ adhiśrayau adhiśrayāḥ
Vocativeadhiśraya adhiśrayau adhiśrayāḥ
Accusativeadhiśrayam adhiśrayau adhiśrayān
Instrumentaladhiśrayeṇa adhiśrayābhyām adhiśrayaiḥ adhiśrayebhiḥ
Dativeadhiśrayāya adhiśrayābhyām adhiśrayebhyaḥ
Ablativeadhiśrayāt adhiśrayābhyām adhiśrayebhyaḥ
Genitiveadhiśrayasya adhiśrayayoḥ adhiśrayāṇām
Locativeadhiśraye adhiśrayayoḥ adhiśrayeṣu

Compound adhiśraya -

Adverb -adhiśrayam -adhiśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria