Declension table of ?adhiśīlaśikṣā

Deva

FeminineSingularDualPlural
Nominativeadhiśīlaśikṣā adhiśīlaśikṣe adhiśīlaśikṣāḥ
Vocativeadhiśīlaśikṣe adhiśīlaśikṣe adhiśīlaśikṣāḥ
Accusativeadhiśīlaśikṣām adhiśīlaśikṣe adhiśīlaśikṣāḥ
Instrumentaladhiśīlaśikṣayā adhiśīlaśikṣābhyām adhiśīlaśikṣābhiḥ
Dativeadhiśīlaśikṣāyai adhiśīlaśikṣābhyām adhiśīlaśikṣābhyaḥ
Ablativeadhiśīlaśikṣāyāḥ adhiśīlaśikṣābhyām adhiśīlaśikṣābhyaḥ
Genitiveadhiśīlaśikṣāyāḥ adhiśīlaśikṣayoḥ adhiśīlaśikṣāṇām
Locativeadhiśīlaśikṣāyām adhiśīlaśikṣayoḥ adhiśīlaśikṣāsu

Adverb -adhiśīlaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria