Declension table of ?adhiśayita

Deva

NeuterSingularDualPlural
Nominativeadhiśayitam adhiśayite adhiśayitāni
Vocativeadhiśayita adhiśayite adhiśayitāni
Accusativeadhiśayitam adhiśayite adhiśayitāni
Instrumentaladhiśayitena adhiśayitābhyām adhiśayitaiḥ
Dativeadhiśayitāya adhiśayitābhyām adhiśayitebhyaḥ
Ablativeadhiśayitāt adhiśayitābhyām adhiśayitebhyaḥ
Genitiveadhiśayitasya adhiśayitayoḥ adhiśayitānām
Locativeadhiśayite adhiśayitayoḥ adhiśayiteṣu

Compound adhiśayita -

Adverb -adhiśayitam -adhiśayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria