Declension table of ?adhiśayana

Deva

NeuterSingularDualPlural
Nominativeadhiśayanam adhiśayane adhiśayanāni
Vocativeadhiśayana adhiśayane adhiśayanāni
Accusativeadhiśayanam adhiśayane adhiśayanāni
Instrumentaladhiśayanena adhiśayanābhyām adhiśayanaiḥ
Dativeadhiśayanāya adhiśayanābhyām adhiśayanebhyaḥ
Ablativeadhiśayanāt adhiśayanābhyām adhiśayanebhyaḥ
Genitiveadhiśayanasya adhiśayanayoḥ adhiśayanānām
Locativeadhiśayane adhiśayanayoḥ adhiśayaneṣu

Compound adhiśayana -

Adverb -adhiśayanam -adhiśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria