Declension table of ?adhiśayana

Deva

MasculineSingularDualPlural
Nominativeadhiśayanaḥ adhiśayanau adhiśayanāḥ
Vocativeadhiśayana adhiśayanau adhiśayanāḥ
Accusativeadhiśayanam adhiśayanau adhiśayanān
Instrumentaladhiśayanena adhiśayanābhyām adhiśayanaiḥ adhiśayanebhiḥ
Dativeadhiśayanāya adhiśayanābhyām adhiśayanebhyaḥ
Ablativeadhiśayanāt adhiśayanābhyām adhiśayanebhyaḥ
Genitiveadhiśayanasya adhiśayanayoḥ adhiśayanānām
Locativeadhiśayane adhiśayanayoḥ adhiśayaneṣu

Compound adhiśayana -

Adverb -adhiśayanam -adhiśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria