Declension table of ?adhiśasta

Deva

NeuterSingularDualPlural
Nominativeadhiśastam adhiśaste adhiśastāni
Vocativeadhiśasta adhiśaste adhiśastāni
Accusativeadhiśastam adhiśaste adhiśastāni
Instrumentaladhiśastena adhiśastābhyām adhiśastaiḥ
Dativeadhiśastāya adhiśastābhyām adhiśastebhyaḥ
Ablativeadhiśastāt adhiśastābhyām adhiśastebhyaḥ
Genitiveadhiśastasya adhiśastayoḥ adhiśastānām
Locativeadhiśaste adhiśastayoḥ adhiśasteṣu

Compound adhiśasta -

Adverb -adhiśastam -adhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria