Declension table of ?adhiśasta

Deva

MasculineSingularDualPlural
Nominativeadhiśastaḥ adhiśastau adhiśastāḥ
Vocativeadhiśasta adhiśastau adhiśastāḥ
Accusativeadhiśastam adhiśastau adhiśastān
Instrumentaladhiśastena adhiśastābhyām adhiśastaiḥ adhiśastebhiḥ
Dativeadhiśastāya adhiśastābhyām adhiśastebhyaḥ
Ablativeadhiśastāt adhiśastābhyām adhiśastebhyaḥ
Genitiveadhiśastasya adhiśastayoḥ adhiśastānām
Locativeadhiśaste adhiśastayoḥ adhiśasteṣu

Compound adhiśasta -

Adverb -adhiśastam -adhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria