Declension table of ?adhiyajñā

Deva

FeminineSingularDualPlural
Nominativeadhiyajñā adhiyajñe adhiyajñāḥ
Vocativeadhiyajñe adhiyajñe adhiyajñāḥ
Accusativeadhiyajñām adhiyajñe adhiyajñāḥ
Instrumentaladhiyajñayā adhiyajñābhyām adhiyajñābhiḥ
Dativeadhiyajñāyai adhiyajñābhyām adhiyajñābhyaḥ
Ablativeadhiyajñāyāḥ adhiyajñābhyām adhiyajñābhyaḥ
Genitiveadhiyajñāyāḥ adhiyajñayoḥ adhiyajñānām
Locativeadhiyajñāyām adhiyajñayoḥ adhiyajñāsu

Adverb -adhiyajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria