Declension table of ?adhivyatikrama

Deva

MasculineSingularDualPlural
Nominativeadhivyatikramaḥ adhivyatikramau adhivyatikramāḥ
Vocativeadhivyatikrama adhivyatikramau adhivyatikramāḥ
Accusativeadhivyatikramam adhivyatikramau adhivyatikramān
Instrumentaladhivyatikrameṇa adhivyatikramābhyām adhivyatikramaiḥ adhivyatikramebhiḥ
Dativeadhivyatikramāya adhivyatikramābhyām adhivyatikramebhyaḥ
Ablativeadhivyatikramāt adhivyatikramābhyām adhivyatikramebhyaḥ
Genitiveadhivyatikramasya adhivyatikramayoḥ adhivyatikramāṇām
Locativeadhivyatikrame adhivyatikramayoḥ adhivyatikrameṣu

Compound adhivyatikrama -

Adverb -adhivyatikramam -adhivyatikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria