Declension table of ?adhivrata

Deva

NeuterSingularDualPlural
Nominativeadhivratam adhivrate adhivratāni
Vocativeadhivrata adhivrate adhivratāni
Accusativeadhivratam adhivrate adhivratāni
Instrumentaladhivratena adhivratābhyām adhivrataiḥ
Dativeadhivratāya adhivratābhyām adhivratebhyaḥ
Ablativeadhivratāt adhivratābhyām adhivratebhyaḥ
Genitiveadhivratasya adhivratayoḥ adhivratānām
Locativeadhivrate adhivratayoḥ adhivrateṣu

Compound adhivrata -

Adverb -adhivratam -adhivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria