Declension table of ?adhivītā

Deva

FeminineSingularDualPlural
Nominativeadhivītā adhivīte adhivītāḥ
Vocativeadhivīte adhivīte adhivītāḥ
Accusativeadhivītām adhivīte adhivītāḥ
Instrumentaladhivītayā adhivītābhyām adhivītābhiḥ
Dativeadhivītāyai adhivītābhyām adhivītābhyaḥ
Ablativeadhivītāyāḥ adhivītābhyām adhivītābhyaḥ
Genitiveadhivītāyāḥ adhivītayoḥ adhivītānām
Locativeadhivītāyām adhivītayoḥ adhivītāsu

Adverb -adhivītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria