Declension table of ?adhivīta

Deva

NeuterSingularDualPlural
Nominativeadhivītam adhivīte adhivītāni
Vocativeadhivīta adhivīte adhivītāni
Accusativeadhivītam adhivīte adhivītāni
Instrumentaladhivītena adhivītābhyām adhivītaiḥ
Dativeadhivītāya adhivītābhyām adhivītebhyaḥ
Ablativeadhivītāt adhivītābhyām adhivītebhyaḥ
Genitiveadhivītasya adhivītayoḥ adhivītānām
Locativeadhivīte adhivītayoḥ adhivīteṣu

Compound adhivīta -

Adverb -adhivītam -adhivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria