Declension table of ?adhivīta

Deva

MasculineSingularDualPlural
Nominativeadhivītaḥ adhivītau adhivītāḥ
Vocativeadhivīta adhivītau adhivītāḥ
Accusativeadhivītam adhivītau adhivītān
Instrumentaladhivītena adhivītābhyām adhivītaiḥ adhivītebhiḥ
Dativeadhivītāya adhivītābhyām adhivītebhyaḥ
Ablativeadhivītāt adhivītābhyām adhivītebhyaḥ
Genitiveadhivītasya adhivītayoḥ adhivītānām
Locativeadhivīte adhivītayoḥ adhivīteṣu

Compound adhivīta -

Adverb -adhivītam -adhivītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria