Declension table of ?adhivettavyā

Deva

FeminineSingularDualPlural
Nominativeadhivettavyā adhivettavye adhivettavyāḥ
Vocativeadhivettavye adhivettavye adhivettavyāḥ
Accusativeadhivettavyām adhivettavye adhivettavyāḥ
Instrumentaladhivettavyayā adhivettavyābhyām adhivettavyābhiḥ
Dativeadhivettavyāyai adhivettavyābhyām adhivettavyābhyaḥ
Ablativeadhivettavyāyāḥ adhivettavyābhyām adhivettavyābhyaḥ
Genitiveadhivettavyāyāḥ adhivettavyayoḥ adhivettavyānām
Locativeadhivettavyāyām adhivettavyayoḥ adhivettavyāsu

Adverb -adhivettavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria