Declension table of ?adhivedyā

Deva

FeminineSingularDualPlural
Nominativeadhivedyā adhivedye adhivedyāḥ
Vocativeadhivedye adhivedye adhivedyāḥ
Accusativeadhivedyām adhivedye adhivedyāḥ
Instrumentaladhivedyayā adhivedyābhyām adhivedyābhiḥ
Dativeadhivedyāyai adhivedyābhyām adhivedyābhyaḥ
Ablativeadhivedyāyāḥ adhivedyābhyām adhivedyābhyaḥ
Genitiveadhivedyāyāḥ adhivedyayoḥ adhivedyānām
Locativeadhivedyāyām adhivedyayoḥ adhivedyāsu

Adverb -adhivedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria