Declension table of ?adhivedanīyā

Deva

FeminineSingularDualPlural
Nominativeadhivedanīyā adhivedanīye adhivedanīyāḥ
Vocativeadhivedanīye adhivedanīye adhivedanīyāḥ
Accusativeadhivedanīyām adhivedanīye adhivedanīyāḥ
Instrumentaladhivedanīyayā adhivedanīyābhyām adhivedanīyābhiḥ
Dativeadhivedanīyāyai adhivedanīyābhyām adhivedanīyābhyaḥ
Ablativeadhivedanīyāyāḥ adhivedanīyābhyām adhivedanīyābhyaḥ
Genitiveadhivedanīyāyāḥ adhivedanīyayoḥ adhivedanīyānām
Locativeadhivedanīyāyām adhivedanīyayoḥ adhivedanīyāsu

Adverb -adhivedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria