Declension table of ?adhivedana

Deva

NeuterSingularDualPlural
Nominativeadhivedanam adhivedane adhivedanāni
Vocativeadhivedana adhivedane adhivedanāni
Accusativeadhivedanam adhivedane adhivedanāni
Instrumentaladhivedanena adhivedanābhyām adhivedanaiḥ
Dativeadhivedanāya adhivedanābhyām adhivedanebhyaḥ
Ablativeadhivedanāt adhivedanābhyām adhivedanebhyaḥ
Genitiveadhivedanasya adhivedanayoḥ adhivedanānām
Locativeadhivedane adhivedanayoḥ adhivedaneṣu

Compound adhivedana -

Adverb -adhivedanam -adhivedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria