Declension table of ?adhivastra

Deva

NeuterSingularDualPlural
Nominativeadhivastram adhivastre adhivastrāṇi
Vocativeadhivastra adhivastre adhivastrāṇi
Accusativeadhivastram adhivastre adhivastrāṇi
Instrumentaladhivastreṇa adhivastrābhyām adhivastraiḥ
Dativeadhivastrāya adhivastrābhyām adhivastrebhyaḥ
Ablativeadhivastrāt adhivastrābhyām adhivastrebhyaḥ
Genitiveadhivastrasya adhivastrayoḥ adhivastrāṇām
Locativeadhivastre adhivastrayoḥ adhivastreṣu

Compound adhivastra -

Adverb -adhivastram -adhivastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria