Declension table of ?adhivastra

Deva

MasculineSingularDualPlural
Nominativeadhivastraḥ adhivastrau adhivastrāḥ
Vocativeadhivastra adhivastrau adhivastrāḥ
Accusativeadhivastram adhivastrau adhivastrān
Instrumentaladhivastreṇa adhivastrābhyām adhivastraiḥ adhivastrebhiḥ
Dativeadhivastrāya adhivastrābhyām adhivastrebhyaḥ
Ablativeadhivastrāt adhivastrābhyām adhivastrebhyaḥ
Genitiveadhivastrasya adhivastrayoḥ adhivastrāṇām
Locativeadhivastre adhivastrayoḥ adhivastreṣu

Compound adhivastra -

Adverb -adhivastram -adhivastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria