Declension table of ?adhivartana

Deva

NeuterSingularDualPlural
Nominativeadhivartanam adhivartane adhivartanāni
Vocativeadhivartana adhivartane adhivartanāni
Accusativeadhivartanam adhivartane adhivartanāni
Instrumentaladhivartanena adhivartanābhyām adhivartanaiḥ
Dativeadhivartanāya adhivartanābhyām adhivartanebhyaḥ
Ablativeadhivartanāt adhivartanābhyām adhivartanebhyaḥ
Genitiveadhivartanasya adhivartanayoḥ adhivartanānām
Locativeadhivartane adhivartanayoḥ adhivartaneṣu

Compound adhivartana -

Adverb -adhivartanam -adhivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria