Declension table of ?adhivacana

Deva

NeuterSingularDualPlural
Nominativeadhivacanam adhivacane adhivacanāni
Vocativeadhivacana adhivacane adhivacanāni
Accusativeadhivacanam adhivacane adhivacanāni
Instrumentaladhivacanena adhivacanābhyām adhivacanaiḥ
Dativeadhivacanāya adhivacanābhyām adhivacanebhyaḥ
Ablativeadhivacanāt adhivacanābhyām adhivacanebhyaḥ
Genitiveadhivacanasya adhivacanayoḥ adhivacanānām
Locativeadhivacane adhivacanayoḥ adhivacaneṣu

Compound adhivacana -

Adverb -adhivacanam -adhivacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria