Declension table of ?adhivāsinī

Deva

FeminineSingularDualPlural
Nominativeadhivāsinī adhivāsinyau adhivāsinyaḥ
Vocativeadhivāsini adhivāsinyau adhivāsinyaḥ
Accusativeadhivāsinīm adhivāsinyau adhivāsinīḥ
Instrumentaladhivāsinyā adhivāsinībhyām adhivāsinībhiḥ
Dativeadhivāsinyai adhivāsinībhyām adhivāsinībhyaḥ
Ablativeadhivāsinyāḥ adhivāsinībhyām adhivāsinībhyaḥ
Genitiveadhivāsinyāḥ adhivāsinyoḥ adhivāsinīnām
Locativeadhivāsinyām adhivāsinyoḥ adhivāsinīṣu

Compound adhivāsini - adhivāsinī -

Adverb -adhivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria