Declension table of ?adhivāsanīya

Deva

MasculineSingularDualPlural
Nominativeadhivāsanīyaḥ adhivāsanīyau adhivāsanīyāḥ
Vocativeadhivāsanīya adhivāsanīyau adhivāsanīyāḥ
Accusativeadhivāsanīyam adhivāsanīyau adhivāsanīyān
Instrumentaladhivāsanīyena adhivāsanīyābhyām adhivāsanīyaiḥ adhivāsanīyebhiḥ
Dativeadhivāsanīyāya adhivāsanīyābhyām adhivāsanīyebhyaḥ
Ablativeadhivāsanīyāt adhivāsanīyābhyām adhivāsanīyebhyaḥ
Genitiveadhivāsanīyasya adhivāsanīyayoḥ adhivāsanīyānām
Locativeadhivāsanīye adhivāsanīyayoḥ adhivāsanīyeṣu

Compound adhivāsanīya -

Adverb -adhivāsanīyam -adhivāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria