Declension table of ?adhivāsanā

Deva

FeminineSingularDualPlural
Nominativeadhivāsanā adhivāsane adhivāsanāḥ
Vocativeadhivāsane adhivāsane adhivāsanāḥ
Accusativeadhivāsanām adhivāsane adhivāsanāḥ
Instrumentaladhivāsanayā adhivāsanābhyām adhivāsanābhiḥ
Dativeadhivāsanāyai adhivāsanābhyām adhivāsanābhyaḥ
Ablativeadhivāsanāyāḥ adhivāsanābhyām adhivāsanābhyaḥ
Genitiveadhivāsanāyāḥ adhivāsanayoḥ adhivāsanānām
Locativeadhivāsanāyām adhivāsanayoḥ adhivāsanāsu

Adverb -adhivāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria